मधुराष्टकं स्तोत्र

।। श्रीराधाकृष्ण चरणकमलेभ्यो नम: ।।

मधुराष्टकं स्तोत्र   
अधरं मधुरं वदनं मधुरं , नयनं मधुरं हसितं मधुरं |
हृदयं मधुरं गमनं मधुरं , मधुराधिपते रखिलं मधुरं || १ ||

वचनं मधुरं चरितं मधुरं , वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं , मधुराधिपते रखिलं मधुरं || २ ||

वेणुर्मधुरो रेणुर्मधुर: , पाणिर्मधुर: पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं , मधुराधिपते रखिलं मधुरं || ३ ||

गीतं मधुरं पीतं मधुरं , भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं , मधुराधिपते रखिलं मधुरं || ४ ||

करणं मधुरं तरणं मधुरं , हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं , मधुराधिपते रखिलं मधुरं || ५ ||

गुञ्जा मधुरा माला , यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं , मधुराधिपते रखिलं मधुरं || ६ ||

गोपी मधुरा लीला मधुरा , युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं , मधुराधिपते रखिलं मधुरं || ७ ||

गोपा मधुरा गावो मधुरा , यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं , मधुराधिपते रखिलं मधुरं || ८ ||

|| इति श्रीमद् वल्लभाचार्य विरचितं मधुराष्टकं संपूर्णम् ||

Comments

Popular Posts

How to Type Colorful Mail in Gmail App: A Simple and Fun Trick

विश्वमंगल प्रार्थना व आरतियां

Shri Krishna: The Supreme Godhead and His Eternal Teachings