गीताजी

।। श्रीराधाकृष्ण चरणकमलेभ्यो नम: ।।
ॐ अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

ॐ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हितान् ॥ २२ ॥

ॐ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥

ॐ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्।।18.8।।

ॐ उद्धरेदात्मनाऽत्मानं नात्मानमवसादयेत्‌ । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ৷৷6.5৷৷



Comments

Popular Posts

How to Type Colorful Mail in Gmail App: A Simple and Fun Trick

विश्वमंगल प्रार्थना व आरतियां

Shri Krishna: The Supreme Godhead and His Eternal Teachings